Declension table of dadhikrāvan

Deva

MasculineSingularDualPlural
Nominativedadhikrāvā dadhikrāvāṇau dadhikrāvāṇaḥ
Vocativedadhikrāvan dadhikrāvāṇau dadhikrāvāṇaḥ
Accusativedadhikrāvāṇam dadhikrāvāṇau dadhikrāvṇaḥ
Instrumentaldadhikrāvṇā dadhikrāvabhyām dadhikrāvabhiḥ
Dativedadhikrāvṇe dadhikrāvabhyām dadhikrāvabhyaḥ
Ablativedadhikrāvṇaḥ dadhikrāvabhyām dadhikrāvabhyaḥ
Genitivedadhikrāvṇaḥ dadhikrāvṇoḥ dadhikrāvṇām
Locativedadhikrāvṇi dadhikrāvaṇi dadhikrāvṇoḥ dadhikrāvasu

Compound dadhikrāva -

Adverb -dadhikrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria