Declension table of ?dadhija

Deva

NeuterSingularDualPlural
Nominativedadhijam dadhije dadhijāni
Vocativedadhija dadhije dadhijāni
Accusativedadhijam dadhije dadhijāni
Instrumentaldadhijena dadhijābhyām dadhijaiḥ
Dativedadhijāya dadhijābhyām dadhijebhyaḥ
Ablativedadhijāt dadhijābhyām dadhijebhyaḥ
Genitivedadhijasya dadhijayoḥ dadhijānām
Locativedadhije dadhijayoḥ dadhijeṣu

Compound dadhija -

Adverb -dadhijam -dadhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria