Declension table of ?dadhīcyasthi

Deva

NeuterSingularDualPlural
Nominativedadhīcyasthi dadhīcyasthinī dadhīcyasthīni
Vocativedadhīcyasthi dadhīcyasthinī dadhīcyasthīni
Accusativedadhīcyasthi dadhīcyasthinī dadhīcyasthīni
Instrumentaldadhīcyasthinā dadhīcyasthibhyām dadhīcyasthibhiḥ
Dativedadhīcyasthine dadhīcyasthibhyām dadhīcyasthibhyaḥ
Ablativedadhīcyasthinaḥ dadhīcyasthibhyām dadhīcyasthibhyaḥ
Genitivedadhīcyasthinaḥ dadhīcyasthinoḥ dadhīcyasthīnām
Locativedadhīcyasthini dadhīcyasthinoḥ dadhīcyasthiṣu

Compound dadhīcyasthi -

Adverb -dadhīcyasthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria