Declension table of ?dadhīci

Deva

MasculineSingularDualPlural
Nominativedadhīciḥ dadhīcī dadhīcayaḥ
Vocativedadhīce dadhīcī dadhīcayaḥ
Accusativedadhīcim dadhīcī dadhīcīn
Instrumentaldadhīcinā dadhīcibhyām dadhīcibhiḥ
Dativedadhīcaye dadhīcibhyām dadhīcibhyaḥ
Ablativedadhīceḥ dadhīcibhyām dadhīcibhyaḥ
Genitivedadhīceḥ dadhīcyoḥ dadhīcīnām
Locativedadhīcau dadhīcyoḥ dadhīciṣu

Compound dadhīci -

Adverb -dadhīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria