Declension table of dadhīca

Deva

MasculineSingularDualPlural
Nominativedadhīcaḥ dadhīcau dadhīcāḥ
Vocativedadhīca dadhīcau dadhīcāḥ
Accusativedadhīcam dadhīcau dadhīcān
Instrumentaldadhīcena dadhīcābhyām dadhīcaiḥ dadhīcebhiḥ
Dativedadhīcāya dadhīcābhyām dadhīcebhyaḥ
Ablativedadhīcāt dadhīcābhyām dadhīcebhyaḥ
Genitivedadhīcasya dadhīcayoḥ dadhīcānām
Locativedadhīce dadhīcayoḥ dadhīceṣu

Compound dadhīca -

Adverb -dadhīcam -dadhīcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria