Declension table of ?dadhigrahapātra

Deva

NeuterSingularDualPlural
Nominativedadhigrahapātram dadhigrahapātre dadhigrahapātrāṇi
Vocativedadhigrahapātra dadhigrahapātre dadhigrahapātrāṇi
Accusativedadhigrahapātram dadhigrahapātre dadhigrahapātrāṇi
Instrumentaldadhigrahapātreṇa dadhigrahapātrābhyām dadhigrahapātraiḥ
Dativedadhigrahapātrāya dadhigrahapātrābhyām dadhigrahapātrebhyaḥ
Ablativedadhigrahapātrāt dadhigrahapātrābhyām dadhigrahapātrebhyaḥ
Genitivedadhigrahapātrasya dadhigrahapātrayoḥ dadhigrahapātrāṇām
Locativedadhigrahapātre dadhigrahapātrayoḥ dadhigrahapātreṣu

Compound dadhigrahapātra -

Adverb -dadhigrahapātram -dadhigrahapātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria