Declension table of ?dadhigraha

Deva

MasculineSingularDualPlural
Nominativedadhigrahaḥ dadhigrahau dadhigrahāḥ
Vocativedadhigraha dadhigrahau dadhigrahāḥ
Accusativedadhigraham dadhigrahau dadhigrahān
Instrumentaldadhigraheṇa dadhigrahābhyām dadhigrahaiḥ dadhigrahebhiḥ
Dativedadhigrahāya dadhigrahābhyām dadhigrahebhyaḥ
Ablativedadhigrahāt dadhigrahābhyām dadhigrahebhyaḥ
Genitivedadhigrahasya dadhigrahayoḥ dadhigrahāṇām
Locativedadhigrahe dadhigrahayoḥ dadhigraheṣu

Compound dadhigraha -

Adverb -dadhigraham -dadhigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria