Declension table of ?dadhighana

Deva

MasculineSingularDualPlural
Nominativedadhighanaḥ dadhighanau dadhighanāḥ
Vocativedadhighana dadhighanau dadhighanāḥ
Accusativedadhighanam dadhighanau dadhighanān
Instrumentaldadhighanena dadhighanābhyām dadhighanaiḥ dadhighanebhiḥ
Dativedadhighanāya dadhighanābhyām dadhighanebhyaḥ
Ablativedadhighanāt dadhighanābhyām dadhighanebhyaḥ
Genitivedadhighanasya dadhighanayoḥ dadhighanānām
Locativedadhighane dadhighanayoḥ dadhighaneṣu

Compound dadhighana -

Adverb -dadhighanam -dadhighanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria