Declension table of ?dadhidhānī

Deva

FeminineSingularDualPlural
Nominativedadhidhānī dadhidhānyau dadhidhānyaḥ
Vocativedadhidhāni dadhidhānyau dadhidhānyaḥ
Accusativedadhidhānīm dadhidhānyau dadhidhānīḥ
Instrumentaldadhidhānyā dadhidhānībhyām dadhidhānībhiḥ
Dativedadhidhānyai dadhidhānībhyām dadhidhānībhyaḥ
Ablativedadhidhānyāḥ dadhidhānībhyām dadhidhānībhyaḥ
Genitivedadhidhānyāḥ dadhidhānyoḥ dadhidhānīnām
Locativedadhidhānyām dadhidhānyoḥ dadhidhānīṣu

Compound dadhidhāni - dadhidhānī -

Adverb -dadhidhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria