Declension table of ?dadhibhakṣā

Deva

FeminineSingularDualPlural
Nominativedadhibhakṣā dadhibhakṣe dadhibhakṣāḥ
Vocativedadhibhakṣe dadhibhakṣe dadhibhakṣāḥ
Accusativedadhibhakṣām dadhibhakṣe dadhibhakṣāḥ
Instrumentaldadhibhakṣayā dadhibhakṣābhyām dadhibhakṣābhiḥ
Dativedadhibhakṣāyai dadhibhakṣābhyām dadhibhakṣābhyaḥ
Ablativedadhibhakṣāyāḥ dadhibhakṣābhyām dadhibhakṣābhyaḥ
Genitivedadhibhakṣāyāḥ dadhibhakṣayoḥ dadhibhakṣāṇām
Locativedadhibhakṣāyām dadhibhakṣayoḥ dadhibhakṣāsu

Adverb -dadhibhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria