Declension table of ?dadhibhakṣa

Deva

MasculineSingularDualPlural
Nominativedadhibhakṣaḥ dadhibhakṣau dadhibhakṣāḥ
Vocativedadhibhakṣa dadhibhakṣau dadhibhakṣāḥ
Accusativedadhibhakṣam dadhibhakṣau dadhibhakṣān
Instrumentaldadhibhakṣeṇa dadhibhakṣābhyām dadhibhakṣaiḥ dadhibhakṣebhiḥ
Dativedadhibhakṣāya dadhibhakṣābhyām dadhibhakṣebhyaḥ
Ablativedadhibhakṣāt dadhibhakṣābhyām dadhibhakṣebhyaḥ
Genitivedadhibhakṣasya dadhibhakṣayoḥ dadhibhakṣāṇām
Locativedadhibhakṣe dadhibhakṣayoḥ dadhibhakṣeṣu

Compound dadhibhakṣa -

Adverb -dadhibhakṣam -dadhibhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria