Declension table of ?dadhiṣāyya

Deva

NeuterSingularDualPlural
Nominativedadhiṣāyyam dadhiṣāyye dadhiṣāyyāṇi
Vocativedadhiṣāyya dadhiṣāyye dadhiṣāyyāṇi
Accusativedadhiṣāyyam dadhiṣāyye dadhiṣāyyāṇi
Instrumentaldadhiṣāyyeṇa dadhiṣāyyābhyām dadhiṣāyyaiḥ
Dativedadhiṣāyyāya dadhiṣāyyābhyām dadhiṣāyyebhyaḥ
Ablativedadhiṣāyyāt dadhiṣāyyābhyām dadhiṣāyyebhyaḥ
Genitivedadhiṣāyyasya dadhiṣāyyayoḥ dadhiṣāyyāṇām
Locativedadhiṣāyye dadhiṣāyyayoḥ dadhiṣāyyeṣu

Compound dadhiṣāyya -

Adverb -dadhiṣāyyam -dadhiṣāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria