Declension table of dadhi

Deva

NeuterSingularDualPlural
Nominativedadhi dadhinī dadhīni
Vocativedadhe dadhi dadhinī dadhīni
Accusativedadhi dadhinī dadhīni dadhāni
Instrumentaldadhnā dadhibhyām dadhibhiḥ
Dativedadhne dadhibhyām dadhibhyaḥ
Ablativedadhnaḥ dadhibhyām dadhibhyaḥ
Genitivedadhnaḥ dadhnoḥ dadhnām
Locativedadhni dadhani dadhnoḥ dadhiṣu

Compound dadhi -

Adverb -dadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria