Declension table of ?dadhanvatā

Deva

FeminineSingularDualPlural
Nominativedadhanvatā dadhanvate dadhanvatāḥ
Vocativedadhanvate dadhanvate dadhanvatāḥ
Accusativedadhanvatām dadhanvate dadhanvatāḥ
Instrumentaldadhanvatayā dadhanvatābhyām dadhanvatābhiḥ
Dativedadhanvatāyai dadhanvatābhyām dadhanvatābhyaḥ
Ablativedadhanvatāyāḥ dadhanvatābhyām dadhanvatābhyaḥ
Genitivedadhanvatāyāḥ dadhanvatayoḥ dadhanvatānām
Locativedadhanvatāyām dadhanvatayoḥ dadhanvatāsu

Adverb -dadhanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria