Declension table of ?dadhana

Deva

NeuterSingularDualPlural
Nominativedadhanam dadhane dadhanāni
Vocativedadhana dadhane dadhanāni
Accusativedadhanam dadhane dadhanāni
Instrumentaldadhanena dadhanābhyām dadhanaiḥ
Dativedadhanāya dadhanābhyām dadhanebhyaḥ
Ablativedadhanāt dadhanābhyām dadhanebhyaḥ
Genitivedadhanasya dadhanayoḥ dadhanānām
Locativedadhane dadhanayoḥ dadhaneṣu

Compound dadhana -

Adverb -dadhanam -dadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria