Declension table of ?dadhā

Deva

FeminineSingularDualPlural
Nominativedadhā dadhe dadhāḥ
Vocativedadhe dadhe dadhāḥ
Accusativedadhām dadhe dadhāḥ
Instrumentaldadhayā dadhābhyām dadhābhiḥ
Dativedadhāyai dadhābhyām dadhābhyaḥ
Ablativedadhāyāḥ dadhābhyām dadhābhyaḥ
Genitivedadhāyāḥ dadhayoḥ dadhānām
Locativedadhāyām dadhayoḥ dadhāsu

Adverb -dadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria