Declension table of ?dadhṛṣvaṇi

Deva

NeuterSingularDualPlural
Nominativedadhṛṣvaṇi dadhṛṣvaṇinī dadhṛṣvaṇīni
Vocativedadhṛṣvaṇi dadhṛṣvaṇinī dadhṛṣvaṇīni
Accusativedadhṛṣvaṇi dadhṛṣvaṇinī dadhṛṣvaṇīni
Instrumentaldadhṛṣvaṇinā dadhṛṣvaṇibhyām dadhṛṣvaṇibhiḥ
Dativedadhṛṣvaṇine dadhṛṣvaṇibhyām dadhṛṣvaṇibhyaḥ
Ablativedadhṛṣvaṇinaḥ dadhṛṣvaṇibhyām dadhṛṣvaṇibhyaḥ
Genitivedadhṛṣvaṇinaḥ dadhṛṣvaṇinoḥ dadhṛṣvaṇīnām
Locativedadhṛṣvaṇini dadhṛṣvaṇinoḥ dadhṛṣvaṇiṣu

Compound dadhṛṣvaṇi -

Adverb -dadhṛṣvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria