Declension table of ?dadhṛṣvaṇi

Deva

MasculineSingularDualPlural
Nominativedadhṛṣvaṇiḥ dadhṛṣvaṇī dadhṛṣvaṇayaḥ
Vocativedadhṛṣvaṇe dadhṛṣvaṇī dadhṛṣvaṇayaḥ
Accusativedadhṛṣvaṇim dadhṛṣvaṇī dadhṛṣvaṇīn
Instrumentaldadhṛṣvaṇinā dadhṛṣvaṇibhyām dadhṛṣvaṇibhiḥ
Dativedadhṛṣvaṇaye dadhṛṣvaṇibhyām dadhṛṣvaṇibhyaḥ
Ablativedadhṛṣvaṇeḥ dadhṛṣvaṇibhyām dadhṛṣvaṇibhyaḥ
Genitivedadhṛṣvaṇeḥ dadhṛṣvaṇyoḥ dadhṛṣvaṇīnām
Locativedadhṛṣvaṇau dadhṛṣvaṇyoḥ dadhṛṣvaṇiṣu

Compound dadhṛṣvaṇi -

Adverb -dadhṛṣvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria