Declension table of ?dadhṛṣa

Deva

NeuterSingularDualPlural
Nominativedadhṛṣam dadhṛṣe dadhṛṣāṇi
Vocativedadhṛṣa dadhṛṣe dadhṛṣāṇi
Accusativedadhṛṣam dadhṛṣe dadhṛṣāṇi
Instrumentaldadhṛṣeṇa dadhṛṣābhyām dadhṛṣaiḥ
Dativedadhṛṣāya dadhṛṣābhyām dadhṛṣebhyaḥ
Ablativedadhṛṣāt dadhṛṣābhyām dadhṛṣebhyaḥ
Genitivedadhṛṣasya dadhṛṣayoḥ dadhṛṣāṇām
Locativedadhṛṣe dadhṛṣayoḥ dadhṛṣeṣu

Compound dadhṛṣa -

Adverb -dadhṛṣam -dadhṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria