Declension table of ?dadhṛṣa

Deva

MasculineSingularDualPlural
Nominativedadhṛṣaḥ dadhṛṣau dadhṛṣāḥ
Vocativedadhṛṣa dadhṛṣau dadhṛṣāḥ
Accusativedadhṛṣam dadhṛṣau dadhṛṣān
Instrumentaldadhṛṣeṇa dadhṛṣābhyām dadhṛṣaiḥ dadhṛṣebhiḥ
Dativedadhṛṣāya dadhṛṣābhyām dadhṛṣebhyaḥ
Ablativedadhṛṣāt dadhṛṣābhyām dadhṛṣebhyaḥ
Genitivedadhṛṣasya dadhṛṣayoḥ dadhṛṣāṇām
Locativedadhṛṣe dadhṛṣayoḥ dadhṛṣeṣu

Compound dadhṛṣa -

Adverb -dadhṛṣam -dadhṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria