Declension table of ?dadāti

Deva

MasculineSingularDualPlural
Nominativedadātiḥ dadātī dadātayaḥ
Vocativedadāte dadātī dadātayaḥ
Accusativedadātim dadātī dadātīn
Instrumentaldadātinā dadātibhyām dadātibhiḥ
Dativedadātaye dadātibhyām dadātibhyaḥ
Ablativedadāteḥ dadātibhyām dadātibhyaḥ
Genitivedadāteḥ dadātyoḥ dadātīnām
Locativedadātau dadātyoḥ dadātiṣu

Compound dadāti -

Adverb -dadāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria