Declension table of ?dadā

Deva

FeminineSingularDualPlural
Nominativedadā dade dadāḥ
Vocativedade dade dadāḥ
Accusativedadām dade dadāḥ
Instrumentaldadayā dadābhyām dadābhiḥ
Dativedadāyai dadābhyām dadābhyaḥ
Ablativedadāyāḥ dadābhyām dadābhyaḥ
Genitivedadāyāḥ dadayoḥ dadānām
Locativedadāyām dadayoḥ dadāsu

Adverb -dadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria