Declension table of ?dadṛtā

Deva

FeminineSingularDualPlural
Nominativedadṛtā dadṛte dadṛtāḥ
Vocativedadṛte dadṛte dadṛtāḥ
Accusativedadṛtām dadṛte dadṛtāḥ
Instrumentaldadṛtayā dadṛtābhyām dadṛtābhiḥ
Dativedadṛtāyai dadṛtābhyām dadṛtābhyaḥ
Ablativedadṛtāyāḥ dadṛtābhyām dadṛtābhyaḥ
Genitivedadṛtāyāḥ dadṛtayoḥ dadṛtānām
Locativedadṛtāyām dadṛtayoḥ dadṛtāsu

Adverb -dadṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria