Declension table of ?dabhrabuddhi

Deva

MasculineSingularDualPlural
Nominativedabhrabuddhiḥ dabhrabuddhī dabhrabuddhayaḥ
Vocativedabhrabuddhe dabhrabuddhī dabhrabuddhayaḥ
Accusativedabhrabuddhim dabhrabuddhī dabhrabuddhīn
Instrumentaldabhrabuddhinā dabhrabuddhibhyām dabhrabuddhibhiḥ
Dativedabhrabuddhaye dabhrabuddhibhyām dabhrabuddhibhyaḥ
Ablativedabhrabuddheḥ dabhrabuddhibhyām dabhrabuddhibhyaḥ
Genitivedabhrabuddheḥ dabhrabuddhyoḥ dabhrabuddhīnām
Locativedabhrabuddhau dabhrabuddhyoḥ dabhrabuddhiṣu

Compound dabhrabuddhi -

Adverb -dabhrabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria