Declension table of ?dabhīti

Deva

MasculineSingularDualPlural
Nominativedabhītiḥ dabhītī dabhītayaḥ
Vocativedabhīte dabhītī dabhītayaḥ
Accusativedabhītim dabhītī dabhītīn
Instrumentaldabhītinā dabhītibhyām dabhītibhiḥ
Dativedabhītaye dabhītibhyām dabhītibhyaḥ
Ablativedabhīteḥ dabhītibhyām dabhītibhyaḥ
Genitivedabhīteḥ dabhītyoḥ dabhītīnām
Locativedabhītau dabhītyoḥ dabhītiṣu

Compound dabhīti -

Adverb -dabhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria