Declension table of ?dabha

Deva

MasculineSingularDualPlural
Nominativedabhaḥ dabhau dabhāḥ
Vocativedabha dabhau dabhāḥ
Accusativedabham dabhau dabhān
Instrumentaldabhena dabhābhyām dabhaiḥ dabhebhiḥ
Dativedabhāya dabhābhyām dabhebhyaḥ
Ablativedabhāt dabhābhyām dabhebhyaḥ
Genitivedabhasya dabhayoḥ dabhānām
Locativedabhe dabhayoḥ dabheṣu

Compound dabha -

Adverb -dabham -dabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria