Declension table of dāśvas

Deva

NeuterSingularDualPlural
Nominativedāśvat dāśuṣī dāśvāṃsi
Vocativedāśvat dāśuṣī dāśvāṃsi
Accusativedāśvat dāśuṣī dāśvāṃsi
Instrumentaldāśuṣā dāśvadbhyām dāśvadbhiḥ
Dativedāśuṣe dāśvadbhyām dāśvadbhyaḥ
Ablativedāśuṣaḥ dāśvadbhyām dāśvadbhyaḥ
Genitivedāśuṣaḥ dāśuṣoḥ dāśuṣām
Locativedāśuṣi dāśuṣoḥ dāśvatsu

Compound dāśvat -

Adverb -dāśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria