Declension table of dāśvas

Deva

MasculineSingularDualPlural
Nominativedāśvān dāśvāṃsau dāśvāṃsaḥ
Vocativedāśvan dāśvāṃsau dāśvāṃsaḥ
Accusativedāśvāṃsam dāśvāṃsau dāśuṣaḥ
Instrumentaldāśuṣā dāśvadbhyām dāśvadbhiḥ
Dativedāśuṣe dāśvadbhyām dāśvadbhyaḥ
Ablativedāśuṣaḥ dāśvadbhyām dāśvadbhyaḥ
Genitivedāśuṣaḥ dāśuṣoḥ dāśuṣām
Locativedāśuṣi dāśuṣoḥ dāśvatsu

Compound dāśvat -

Adverb -dāśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria