Declension table of ?dāśvadhvarā

Deva

FeminineSingularDualPlural
Nominativedāśvadhvarā dāśvadhvare dāśvadhvarāḥ
Vocativedāśvadhvare dāśvadhvare dāśvadhvarāḥ
Accusativedāśvadhvarām dāśvadhvare dāśvadhvarāḥ
Instrumentaldāśvadhvarayā dāśvadhvarābhyām dāśvadhvarābhiḥ
Dativedāśvadhvarāyai dāśvadhvarābhyām dāśvadhvarābhyaḥ
Ablativedāśvadhvarāyāḥ dāśvadhvarābhyām dāśvadhvarābhyaḥ
Genitivedāśvadhvarāyāḥ dāśvadhvarayoḥ dāśvadhvarāṇām
Locativedāśvadhvarāyām dāśvadhvarayoḥ dāśvadhvarāsu

Adverb -dāśvadhvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria