Declension table of ?dāśvadhvara

Deva

NeuterSingularDualPlural
Nominativedāśvadhvaram dāśvadhvare dāśvadhvarāṇi
Vocativedāśvadhvara dāśvadhvare dāśvadhvarāṇi
Accusativedāśvadhvaram dāśvadhvare dāśvadhvarāṇi
Instrumentaldāśvadhvareṇa dāśvadhvarābhyām dāśvadhvaraiḥ
Dativedāśvadhvarāya dāśvadhvarābhyām dāśvadhvarebhyaḥ
Ablativedāśvadhvarāt dāśvadhvarābhyām dāśvadhvarebhyaḥ
Genitivedāśvadhvarasya dāśvadhvarayoḥ dāśvadhvarāṇām
Locativedāśvadhvare dāśvadhvarayoḥ dāśvadhvareṣu

Compound dāśvadhvara -

Adverb -dāśvadhvaram -dāśvadhvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria