Declension table of ?dāśvadhvara

Deva

MasculineSingularDualPlural
Nominativedāśvadhvaraḥ dāśvadhvarau dāśvadhvarāḥ
Vocativedāśvadhvara dāśvadhvarau dāśvadhvarāḥ
Accusativedāśvadhvaram dāśvadhvarau dāśvadhvarān
Instrumentaldāśvadhvareṇa dāśvadhvarābhyām dāśvadhvaraiḥ dāśvadhvarebhiḥ
Dativedāśvadhvarāya dāśvadhvarābhyām dāśvadhvarebhyaḥ
Ablativedāśvadhvarāt dāśvadhvarābhyām dāśvadhvarebhyaḥ
Genitivedāśvadhvarasya dāśvadhvarayoḥ dāśvadhvarāṇām
Locativedāśvadhvare dāśvadhvarayoḥ dāśvadhvareṣu

Compound dāśvadhvara -

Adverb -dāśvadhvaram -dāśvadhvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria