Declension table of ?dāśva

Deva

MasculineSingularDualPlural
Nominativedāśvaḥ dāśvau dāśvāḥ
Vocativedāśva dāśvau dāśvāḥ
Accusativedāśvam dāśvau dāśvān
Instrumentaldāśvena dāśvābhyām dāśvaiḥ dāśvebhiḥ
Dativedāśvāya dāśvābhyām dāśvebhyaḥ
Ablativedāśvāt dāśvābhyām dāśvebhyaḥ
Genitivedāśvasya dāśvayoḥ dāśvānām
Locativedāśve dāśvayoḥ dāśveṣu

Compound dāśva -

Adverb -dāśvam -dāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria