Declension table of ?dāśuri

Deva

MasculineSingularDualPlural
Nominativedāśuriḥ dāśurī dāśurayaḥ
Vocativedāśure dāśurī dāśurayaḥ
Accusativedāśurim dāśurī dāśurīn
Instrumentaldāśuriṇā dāśuribhyām dāśuribhiḥ
Dativedāśuraye dāśuribhyām dāśuribhyaḥ
Ablativedāśureḥ dāśuribhyām dāśuribhyaḥ
Genitivedāśureḥ dāśuryoḥ dāśurīṇām
Locativedāśurau dāśuryoḥ dāśuriṣu

Compound dāśuri -

Adverb -dāśuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria