Declension table of ?dāśaudanika

Deva

NeuterSingularDualPlural
Nominativedāśaudanikam dāśaudanike dāśaudanikāni
Vocativedāśaudanika dāśaudanike dāśaudanikāni
Accusativedāśaudanikam dāśaudanike dāśaudanikāni
Instrumentaldāśaudanikena dāśaudanikābhyām dāśaudanikaiḥ
Dativedāśaudanikāya dāśaudanikābhyām dāśaudanikebhyaḥ
Ablativedāśaudanikāt dāśaudanikābhyām dāśaudanikebhyaḥ
Genitivedāśaudanikasya dāśaudanikayoḥ dāśaudanikānām
Locativedāśaudanike dāśaudanikayoḥ dāśaudanikeṣu

Compound dāśaudanika -

Adverb -dāśaudanikam -dāśaudanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria