Declension table of dāśarathī

Deva

FeminineSingularDualPlural
Nominativedāśarathī dāśarathyau dāśarathyaḥ
Vocativedāśarathi dāśarathyau dāśarathyaḥ
Accusativedāśarathīm dāśarathyau dāśarathīḥ
Instrumentaldāśarathyā dāśarathībhyām dāśarathībhiḥ
Dativedāśarathyai dāśarathībhyām dāśarathībhyaḥ
Ablativedāśarathyāḥ dāśarathībhyām dāśarathībhyaḥ
Genitivedāśarathyāḥ dāśarathyoḥ dāśarathīnām
Locativedāśarathyām dāśarathyoḥ dāśarathīṣu

Compound dāśarathi - dāśarathī -

Adverb -dāśarathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria