Declension table of dāśarathi

Deva

MasculineSingularDualPlural
Nominativedāśarathiḥ dāśarathī dāśarathayaḥ
Vocativedāśarathe dāśarathī dāśarathayaḥ
Accusativedāśarathim dāśarathī dāśarathīn
Instrumentaldāśarathinā dāśarathibhyām dāśarathibhiḥ
Dativedāśarathaye dāśarathibhyām dāśarathibhyaḥ
Ablativedāśaratheḥ dāśarathibhyām dāśarathibhyaḥ
Genitivedāśaratheḥ dāśarathyoḥ dāśarathīnām
Locativedāśarathau dāśarathyoḥ dāśarathiṣu

Compound dāśarathi -

Adverb -dāśarathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria