Declension table of ?dāśarātrikī

Deva

FeminineSingularDualPlural
Nominativedāśarātrikī dāśarātrikyau dāśarātrikyaḥ
Vocativedāśarātriki dāśarātrikyau dāśarātrikyaḥ
Accusativedāśarātrikīm dāśarātrikyau dāśarātrikīḥ
Instrumentaldāśarātrikyā dāśarātrikībhyām dāśarātrikībhiḥ
Dativedāśarātrikyai dāśarātrikībhyām dāśarātrikībhyaḥ
Ablativedāśarātrikyāḥ dāśarātrikībhyām dāśarātrikībhyaḥ
Genitivedāśarātrikyāḥ dāśarātrikyoḥ dāśarātrikīṇām
Locativedāśarātrikyām dāśarātrikyoḥ dāśarātrikīṣu

Compound dāśarātriki - dāśarātrikī -

Adverb -dāśarātriki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria