Declension table of ?dāśarātrika

Deva

NeuterSingularDualPlural
Nominativedāśarātrikam dāśarātrike dāśarātrikāṇi
Vocativedāśarātrika dāśarātrike dāśarātrikāṇi
Accusativedāśarātrikam dāśarātrike dāśarātrikāṇi
Instrumentaldāśarātrikeṇa dāśarātrikābhyām dāśarātrikaiḥ
Dativedāśarātrikāya dāśarātrikābhyām dāśarātrikebhyaḥ
Ablativedāśarātrikāt dāśarātrikābhyām dāśarātrikebhyaḥ
Genitivedāśarātrikasya dāśarātrikayoḥ dāśarātrikāṇām
Locativedāśarātrike dāśarātrikayoḥ dāśarātrikeṣu

Compound dāśarātrika -

Adverb -dāśarātrikam -dāśarātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria