Declension table of ?dāśarātrika

Deva

MasculineSingularDualPlural
Nominativedāśarātrikaḥ dāśarātrikau dāśarātrikāḥ
Vocativedāśarātrika dāśarātrikau dāśarātrikāḥ
Accusativedāśarātrikam dāśarātrikau dāśarātrikān
Instrumentaldāśarātrikeṇa dāśarātrikābhyām dāśarātrikaiḥ dāśarātrikebhiḥ
Dativedāśarātrikāya dāśarātrikābhyām dāśarātrikebhyaḥ
Ablativedāśarātrikāt dāśarātrikābhyām dāśarātrikebhyaḥ
Genitivedāśarātrikasya dāśarātrikayoḥ dāśarātrikāṇām
Locativedāśarātrike dāśarātrikayoḥ dāśarātrikeṣu

Compound dāśarātrika -

Adverb -dāśarātrikam -dāśarātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria