Declension table of dāśarājña

Deva

NeuterSingularDualPlural
Nominativedāśarājñam dāśarājñe dāśarājñāni
Vocativedāśarājña dāśarājñe dāśarājñāni
Accusativedāśarājñam dāśarājñe dāśarājñāni
Instrumentaldāśarājñena dāśarājñābhyām dāśarājñaiḥ
Dativedāśarājñāya dāśarājñābhyām dāśarājñebhyaḥ
Ablativedāśarājñāt dāśarājñābhyām dāśarājñebhyaḥ
Genitivedāśarājñasya dāśarājñayoḥ dāśarājñānām
Locativedāśarājñe dāśarājñayoḥ dāśarājñeṣu

Compound dāśarājña -

Adverb -dāśarājñam -dāśarājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria