Declension table of ?dāśapura

Deva

NeuterSingularDualPlural
Nominativedāśapuram dāśapure dāśapurāṇi
Vocativedāśapura dāśapure dāśapurāṇi
Accusativedāśapuram dāśapure dāśapurāṇi
Instrumentaldāśapureṇa dāśapurābhyām dāśapuraiḥ
Dativedāśapurāya dāśapurābhyām dāśapurebhyaḥ
Ablativedāśapurāt dāśapurābhyām dāśapurebhyaḥ
Genitivedāśapurasya dāśapurayoḥ dāśapurāṇām
Locativedāśapure dāśapurayoḥ dāśapureṣu

Compound dāśapura -

Adverb -dāśapuram -dāśapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria