Declension table of ?dāśapura

Deva

MasculineSingularDualPlural
Nominativedāśapuraḥ dāśapurau dāśapurāḥ
Vocativedāśapura dāśapurau dāśapurāḥ
Accusativedāśapuram dāśapurau dāśapurān
Instrumentaldāśapureṇa dāśapurābhyām dāśapuraiḥ dāśapurebhiḥ
Dativedāśapurāya dāśapurābhyām dāśapurebhyaḥ
Ablativedāśapurāt dāśapurābhyām dāśapurebhyaḥ
Genitivedāśapurasya dāśapurayoḥ dāśapurāṇām
Locativedāśapure dāśapurayoḥ dāśapureṣu

Compound dāśapura -

Adverb -dāśapuram -dāśapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria