Declension table of ?dāśaphalī

Deva

FeminineSingularDualPlural
Nominativedāśaphalī dāśaphalyau dāśaphalyaḥ
Vocativedāśaphali dāśaphalyau dāśaphalyaḥ
Accusativedāśaphalīm dāśaphalyau dāśaphalīḥ
Instrumentaldāśaphalyā dāśaphalībhyām dāśaphalībhiḥ
Dativedāśaphalyai dāśaphalībhyām dāśaphalībhyaḥ
Ablativedāśaphalyāḥ dāśaphalībhyām dāśaphalībhyaḥ
Genitivedāśaphalyāḥ dāśaphalyoḥ dāśaphalīnām
Locativedāśaphalyām dāśaphalyoḥ dāśaphalīṣu

Compound dāśaphali - dāśaphalī -

Adverb -dāśaphali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria