Declension table of ?dāśapati

Deva

MasculineSingularDualPlural
Nominativedāśapatiḥ dāśapatī dāśapatayaḥ
Vocativedāśapate dāśapatī dāśapatayaḥ
Accusativedāśapatim dāśapatī dāśapatīn
Instrumentaldāśapatinā dāśapatibhyām dāśapatibhiḥ
Dativedāśapataye dāśapatibhyām dāśapatibhyaḥ
Ablativedāśapateḥ dāśapatibhyām dāśapatibhyaḥ
Genitivedāśapateḥ dāśapatyoḥ dāśapatīnām
Locativedāśapatau dāśapatyoḥ dāśapatiṣu

Compound dāśapati -

Adverb -dāśapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria