Declension table of ?dāśanandinī

Deva

FeminineSingularDualPlural
Nominativedāśanandinī dāśanandinyau dāśanandinyaḥ
Vocativedāśanandini dāśanandinyau dāśanandinyaḥ
Accusativedāśanandinīm dāśanandinyau dāśanandinīḥ
Instrumentaldāśanandinyā dāśanandinībhyām dāśanandinībhiḥ
Dativedāśanandinyai dāśanandinībhyām dāśanandinībhyaḥ
Ablativedāśanandinyāḥ dāśanandinībhyām dāśanandinībhyaḥ
Genitivedāśanandinyāḥ dāśanandinyoḥ dāśanandinīnām
Locativedāśanandinyām dāśanandinyoḥ dāśanandinīṣu

Compound dāśanandini - dāśanandinī -

Adverb -dāśanandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria