Declension table of ?dāśamūlika

Deva

MasculineSingularDualPlural
Nominativedāśamūlikaḥ dāśamūlikau dāśamūlikāḥ
Vocativedāśamūlika dāśamūlikau dāśamūlikāḥ
Accusativedāśamūlikam dāśamūlikau dāśamūlikān
Instrumentaldāśamūlikena dāśamūlikābhyām dāśamūlikaiḥ dāśamūlikebhiḥ
Dativedāśamūlikāya dāśamūlikābhyām dāśamūlikebhyaḥ
Ablativedāśamūlikāt dāśamūlikābhyām dāśamūlikebhyaḥ
Genitivedāśamūlikasya dāśamūlikayoḥ dāśamūlikānām
Locativedāśamūlike dāśamūlikayoḥ dāśamūlikeṣu

Compound dāśamūlika -

Adverb -dāśamūlikam -dāśamūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria