Declension table of ?dāśakaṇṭha

Deva

NeuterSingularDualPlural
Nominativedāśakaṇṭham dāśakaṇṭhe dāśakaṇṭhāni
Vocativedāśakaṇṭha dāśakaṇṭhe dāśakaṇṭhāni
Accusativedāśakaṇṭham dāśakaṇṭhe dāśakaṇṭhāni
Instrumentaldāśakaṇṭhena dāśakaṇṭhābhyām dāśakaṇṭhaiḥ
Dativedāśakaṇṭhāya dāśakaṇṭhābhyām dāśakaṇṭhebhyaḥ
Ablativedāśakaṇṭhāt dāśakaṇṭhābhyām dāśakaṇṭhebhyaḥ
Genitivedāśakaṇṭhasya dāśakaṇṭhayoḥ dāśakaṇṭhānām
Locativedāśakaṇṭhe dāśakaṇṭhayoḥ dāśakaṇṭheṣu

Compound dāśakaṇṭha -

Adverb -dāśakaṇṭham -dāśakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria