Declension table of ?dāśaka

Deva

MasculineSingularDualPlural
Nominativedāśakaḥ dāśakau dāśakāḥ
Vocativedāśaka dāśakau dāśakāḥ
Accusativedāśakam dāśakau dāśakān
Instrumentaldāśakena dāśakābhyām dāśakaiḥ dāśakebhiḥ
Dativedāśakāya dāśakābhyām dāśakebhyaḥ
Ablativedāśakāt dāśakābhyām dāśakebhyaḥ
Genitivedāśakasya dāśakayoḥ dāśakānām
Locativedāśake dāśakayoḥ dāśakeṣu

Compound dāśaka -

Adverb -dāśakam -dāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria