Declension table of ?dāśārha

Deva

NeuterSingularDualPlural
Nominativedāśārham dāśārhe dāśārhāṇi
Vocativedāśārha dāśārhe dāśārhāṇi
Accusativedāśārham dāśārhe dāśārhāṇi
Instrumentaldāśārheṇa dāśārhābhyām dāśārhaiḥ
Dativedāśārhāya dāśārhābhyām dāśārhebhyaḥ
Ablativedāśārhāt dāśārhābhyām dāśārhebhyaḥ
Genitivedāśārhasya dāśārhayoḥ dāśārhāṇām
Locativedāśārhe dāśārhayoḥ dāśārheṣu

Compound dāśārha -

Adverb -dāśārham -dāśārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria