Declension table of ?dāśārha

Deva

MasculineSingularDualPlural
Nominativedāśārhaḥ dāśārhau dāśārhāḥ
Vocativedāśārha dāśārhau dāśārhāḥ
Accusativedāśārham dāśārhau dāśārhān
Instrumentaldāśārheṇa dāśārhābhyām dāśārhaiḥ dāśārhebhiḥ
Dativedāśārhāya dāśārhābhyām dāśārhebhyaḥ
Ablativedāśārhāt dāśārhābhyām dāśārhebhyaḥ
Genitivedāśārhasya dāśārhayoḥ dāśārhāṇām
Locativedāśārhe dāśārhayoḥ dāśārheṣu

Compound dāśārha -

Adverb -dāśārham -dāśārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria